Skip to main content

ŚB 10.89.32

Devanagari

श्रीअर्जुन उवाच
नाहं सङ्कर्षणो ब्रह्मन् न कृष्ण: कार्ष्णिरेव च ।
अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनु: ॥ ३२ ॥

Text

śrī-arjuna uvāca
nāhaṁ saṅkarṣaṇo brahman
na kṛṣṇaḥ kārṣṇir eva ca
ahaṁ vā arjuno nāma
gāṇḍīvaṁ yasya vai dhanuḥ

Synonyms

śrī-arjunaḥ uvāca — Śrī Arjuna said; na — not; aham — I; saṅkarṣaṇaḥ — Lord Balarāma; brahman — O brāhmaṇa; na — not; kṛṣṇaḥ — Lord Kṛṣṇa; kārṣṇiḥ — a descendant of Lord Kṛṣṇa; eva ca — even; aham — I; vai — indeed; arjunaḥ nāma — the one known as Arjuna; gāṇḍīvam — Gāṇḍīva; yasya — whose; vai — indeed; dhanuḥ — bow.

Translation

Śrī Arjuna said: I am neither Lord Saṅkarṣaṇa, O brāhmaṇa, nor Lord Kṛṣṇa, nor even Kṛṣṇa’s son. Rather, I am Arjuna, wielder of the Gāṇḍīva bow.