Skip to main content

ŚB 11.16.14

Devanagari

ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनु: ।
देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥ १४ ॥

Text

brahmarṣīṇāṁ bhṛgur ahaṁ
rājarṣīṇām ahaṁ manuḥ
devarṣīṇāṁ nārado ’haṁ
havirdhāny asmi dhenuṣu

Synonyms

brahma-ṛṣīṇām — among the saintly brāhmaṇas; bhṛguḥ — Bhṛgu Muni; aham — I am; rāja-ṛṣīṇām — among the saintly kings; aham — I am; manuḥ — Manu; deva-ṛṣīṇām — among the saintly demigods; nāradaḥ — Nārada Muni; aham — I am; havirdhānī — Kāmadhenu; asmi — I am; dhenuṣu — among cows.

Translation

Among saintly brāhmaṇas I am Bhṛgu Muni, and I am Manu among saintly kings. I am Nārada Muni among saintly demigods, and I am Kāmadhenu among cows.