Skip to main content

ŚB 11.16.25

Devanagari

स्‍त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनु: ।
नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ २५ ॥

Text

strīṇāṁ tu śatarūpāhaṁ
puṁsāṁ svāyambhuvo manuḥ
nārāyaṇo munīnāṁ ca
kumāro brahmacāriṇām

Synonyms

strīṇām — among ladies; tu — indeed; śatarūpā — Śatarūpā; aham — I am; puṁsām — among male personalities; svāyambhuvaḥ manuḥ — the great prajāpati Svāyambhuva Manu; nārāyaṇaḥ — the sage Nārāyaṇa; munīnām — among saintly sages; ca — also; kumāraḥ — Sanat-kumāra; brahmacāriṇām — among brahmacārīs.

Translation

Among ladies I am Śatarūpā, and among male personalities I am her husband, Svāyambhuva Manu. I am Nārāyaṇa among the sages and Sanat-kumāra among brahmacārīs.