Skip to main content

ŚB 11.17.8

Devanagari

श्रीशुक उवाच
इत्थं स्वभृत्यमुख्येन पृष्ट: स भगवान् हरि: ।
प्रीत: क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८ ॥

Text

śrī-śuka uvāca
itthaṁ sva-bhṛtya-mukhyena
pṛṣṭaḥ sa bhagavān hariḥ
prītaḥ kṣemāya martyānāṁ
dharmān āha sanātanān

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; ittham — thus; sva-bhṛtya-mukhyena — by the best of His devotees; pṛṣṭaḥ — questioned; saḥ — He; bhagavān — the Supreme Personality of Godhead; hariḥ — Śrī Kṛṣṇa; prītaḥ — being pleased; kṣemāya — for the highest welfare; martyānām — of all conditioned souls; dharmān — religious principles; āha — spoke; sanātanān — eternal.

Translation

Śrī Śukadeva Gosvāmī said: Śrī Uddhava, the best of devotees, thus inquired from the Lord. Hearing his question, the Personality of Godhead, Śrī Kṛṣṇa, was pleased and for the welfare of all conditioned souls spoke those religious principles that are eternal.