Skip to main content

ŚB 12.1.10

Devanagari

तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखा: सुता: ।
य इमां भोक्ष्यन्ति महीं राजानश्च शतं समा: ॥ १० ॥

Text

tasya cāṣṭau bhaviṣyanti
sumālya-pramukhāḥ sutāḥ
ya imāṁ bhokṣyanti mahīṁ
rājānaś ca śataṁ samāḥ

Synonyms

tasya — of him (Nanda); ca — and; aṣṭau — eight; bhaviṣyanti — will take birth; sumālya-pramukhāḥ — headed by Sumālya; sutāḥ — sons; ye — who; imām — this; bhokṣyanti — will enjoy; mahīm — the earth; rājānaḥ — kings; ca — and; śatam — one hundred; samāḥ — years.

Translation

He will have eight sons, headed by Sumālya, who will control the earth as powerful kings for one hundred years.