Skip to main content

ŚB 12.1.13

Devanagari

सुयशा भविता तस्य सङ्गत: सुयश:सुत: ।
शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ।
शतधन्वा ततस्तस्य भविता तद् बृहद्रथ: ॥ १३ ॥

Text

suyaśā bhavitā tasya
saṅgataḥ suyaśaḥ-sutaḥ
śāliśūkas tatas tasya
somaśarmā bhaviṣyati
śatadhanvā tatas tasya
bhavitā tad-bṛhadrathaḥ

Synonyms

suyaśāḥ — Suyaśā; bhavitā — will be born; tasya — of him (Aśokavardhana); saṅgataḥ — Saṅgata; suyaśaḥ-sutaḥ — the son of Suyaśā; śāliśūkaḥ — Śāliśūka; tataḥ — next; tasya — of him (Śāliśūka); somaśarmā — Somaśarmā; bhaviṣyati — will be; śatadhanvā — Śatadhanvā; tataḥ — next; tasya — of him (Somaśarmā); bhavitā — will be; tat — of him (Śatadhanvā); bṛhadrathaḥ — Bṛhadratha.

Translation

Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka’s son will be Somaśarmā, and Somaśarmā’s son will be Śatadhanvā. His son will be known as Bṛhadratha.