Skip to main content

ŚB 12.1.21-26

Devanagari

कृष्णनामाथ तद्भ्राता भविता पृथिवीपति: ।
श्रीशान्तकर्णस्तत्पुत्र: पौर्णमासस्तु तत्सुत: ॥ २१ ॥
लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृप: ।
मेघस्वातिश्चिबिलकादटमानस्तु तस्य च ॥ २२ ॥
अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मज: ।
पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दन: ॥ २३ ॥
चकोरो बहवो यत्र शिवस्वातिररिन्दम: ।
तस्यापि गोमतीपुत्र: पुरीमान् भविता तत: ॥ २४ ॥
मेदशिरा: शिवस्कन्दो यज्ञश्रीस्तत्सुतस्तत: ।
विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञ: सलोमधि: ॥ २५ ॥
एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च ।
षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन ॥ २६ ॥

Text

kṛṣṇa-nāmātha tad-bhrātā
bhavitā pṛthivī-patiḥ
śrī-śāntakarṇas tat-putraḥ
paurṇamāsas tu tat-sutaḥ
lambodaras tu tat-putras
tasmāc cibilako nṛpaḥ
meghasvātiś cibilakād
aṭamānas tu tasya ca
aniṣṭakarmā hāleyas
talakas tasya cātma-jaḥ
purīṣabhīrus tat-putras
tato rājā sunandanaḥ
cakoro bahavo yatra
śivasvātir arin-damaḥ
tasyāpi gomatī putraḥ
purīmān bhavitā tataḥ
medaśirāḥ śivaskando
yajñaśrīs tat-sutas tataḥ
vijayas tat-suto bhāvyaś
candravijñaḥ sa-lomadhiḥ
ete triṁśan nṛpatayaś
catvāry abda-śatāni ca
ṣaṭ-pañcāśac ca pṛthivīṁ
bhokṣyanti kuru-nandana

Synonyms

kṛṣṇa-nāma — named Kṛṣṇa; atha — then; tat — of him (Balī); bhrātā — the brother; bhavitā — will become; pṛthivī-patiḥ — the master of the earth; śrī-śāntakarṇaḥ — Śrī Śāntakarṇa; tat — of Kṛṣṇa; putraḥ — the son; paurṇamāsaḥ — Paurṇamāsa; tu — and; tat-sutaḥ — his son; lambodaraḥ — Lambodara; tu — and; tat-putraḥ — his son; tasmāt — from him (Lambodara); cibilakaḥ — Cibilaka; nṛpaḥ — the king; meghasvātiḥ — Meghasvāti; cibilakāt — from Cibilaka; aṭamānaḥ — Aṭamāna; tu — and; tasya — of him (Meghasvāti); ca — and; aniṣṭakarmā — Aniṣṭakarmā; hāleyaḥ — Hāleya; talakaḥ — Talaka; tasya — of him (Hāleya); ca — and; ātma-jaḥ — the son; purīṣabhīruḥ — Purīṣabhīru; tat — of Talaka; putraḥ — the son; tataḥ — then; rājā — the king; sunandanaḥ — Sunandana; cakoraḥ — Cakora; bahavaḥ — the Bahus; yatra — among whom; śivasvātiḥ — Śivasvāti; arimdamaḥ — the subduer of enemies; tasya — of him; api — also; gomatī — Gomatī; putraḥ — the son; purīmān — Purīmān; bhavitā — will be; tataḥ — from him (Gomatī); medaśirāḥ — Medaśirā; śivaskandaḥ — Śivaskanda; yajñaśrīḥ — Yajñaśrī; tat — of Śivaskanda; sutaḥ — the son; tataḥ — then; vijayaḥ — Vijaya; tat-sutaḥ — his son; bhāvyaḥ — will be; candravijñaḥ — Candravijña; sa-lomadhiḥ — along with Lomadhi; ete — these; triṁśat — thirty; nṛ-patayaḥ — kings; catvāri — four; abda-śatāni — centuries; ca — and; ṣaṭ-pañcāsat — fifty-six; ca — and; pṛthivīm — the world; bhokṣyanti — will rule; kuru-nandana — O favorite son of the Kurus.

Translation

The brother of Balī, named Kṛṣṇa, will become the next ruler of the earth. His son will be Śāntakarṇa, and his son will be Paurṇamāsa. The son of Paurṇamāsa will be Lambodara, who will father Mahārāja Cibilaka. From Cibilaka will come Meghasvāti, whose son will be Aṭamāna. The son of Aṭamāna will be Aniṣṭakarmā. His son will be Hāleya, and his son will be Talaka. The son of Talaka will be Purīṣabhīru, and following him Sunandana will become king. Sunandana will be followed by Cakora and the eight Bahus, among whom Śivasvāti will be a great subduer of enemies. The son of Śivasvāti will be Gomatī. His son will be Purīmān, whose son will be Medaśirā. His son will be Śivaskanda, and his son will be Yajñaśrī. The son of Yajñaśrī will be Vijaya, who will have two sons, Candravijña and Lomadhi. These thirty kings will enjoy sovereignty over the earth for a total of 456 years, O favorite son of the Kurus.