Skip to main content

ŚB 12.1.27

Devanagari

सप्ताभीरा आवभृत्या दश गर्दभिनो नृपा: ।
कङ्का: षोडश भूपाला भविष्यन्त्यतिलोलुपा: ॥ २७ ॥

Text

saptābhīrā āvabhṛtyā
daśa gardabhino nṛpāḥ
kaṅkāḥ ṣoḍaśa bhū-pālā
bhaviṣyanty ati-lolupāḥ

Synonyms

sapta — seven; ābhīrāḥ — Ābhīras; āvabhṛtyāḥ — of the city of Avabhṛti; daśa — ten; gardabhinaḥ — Gardabhīs; nṛpāḥ — kings; kaṅkāḥ — Kaṅkas; ṣoḍaśa — sixteen; bhū-pālāḥ — rulers of the earth; bhaviṣyanti — will be; ati-lolupāḥ — very greedy.

Translation

Then will follow seven kings of the Ābhīra race from the city of Avabhṛti, and then ten Gardabhīs. After them, sixteen kings of the Kaṅkas will rule and will be known for their excessive greed.