Skip to main content

ŚB 12.1.35

Devanagari

प्रजाश्चाब्रह्मभूयिष्ठा: स्थापयिष्यति दुर्मति: ।
वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि ।
अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥ ३५ ॥

Text

prajāś cābrahma-bhūyiṣṭhāḥ
sthāpayiṣyati durmatiḥ
vīryavān kṣatram utsādya
padmavatyāṁ sa vai puri
anu-gaṅgam ā-prayāgaṁ
guptāṁ bhokṣyati medinīm

Synonyms

prajāḥ — the citizens; ca — and; abrahma — unbrahminical; bhūyiṣṭhāḥ — predominantly; sthāpayiṣyati — he will make; durmatiḥ — the unintelligent (Viśvasphūrji); vīrya-vān — powerful; kṣatram — the kṣatriya class; utsādya — destroying; padmavatyām — in Padmavatī; saḥ — he; vai — indeed; puri — in the city; anu-gaṅgam — from Gaṅgādvārā (Hardwar); ā-prayāgam — to Prayāga; guptām — protected; bhokṣyati — he will rule; medinīm — the earth.

Translation

Foolish King Viśvasphūrji will maintain all the citizens in ungodliness and will use his power to completely disrupt the kṣatriya order. From his capital of Padmavatī he will rule that part of the earth extending from the source of the Gaṅgā to Prayāga.