Skip to main content

ŚB 12.10.35

Devanagari

सूत उवाच
इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा ।
तमाह भगवाञ्छर्व: शर्वया चाभिनन्दित: ॥ ३५ ॥

Text

sūta uvāca
ity arcito ’bhiṣṭutaś ca
muninā sūktayā girā
tam āha bhagavāñ charvaḥ
śarvayā cābhinanditaḥ

Synonyms

sūtaḥ uvāca — Sūta Gosvāmī said; iti — in these words; arcitaḥ — worshiped; abhiṣṭutaḥ — glorified; ca — and; muninā — by the sage; su-uktayā — well-spoken; girā — with words; tam — to him; āha — spoke; bhagavān śarvaḥ — Lord Śiva; śarvayā — by his consort, Śarvā; ca — and; abhinanditaḥ — encouraged.

Translation

Sūta Gosvāmī said: Thus worshiped and glorified by the eloquent statements of the sage Mārkaṇḍeya, Lord Śarva [Śiva], encouraged by his consort, replied to him as follows.