Skip to main content

ŚB 12.11.21

Devanagari

वासुदेव: सङ्कर्षण: प्रद्युम्न: पुरुष: स्वयम् ।
अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहोऽभिधीयते ॥ २१ ॥

Text

vāsudevaḥ saṅkarṣaṇaḥ
pradyumnaḥ puruṣaḥ svayam
aniruddha iti brahman
mūrti-vyūho ’bhidhīyate

Synonyms

vāsudevaḥ saṅkarṣaṇaḥ pradyumnaḥ — Vāsudeva, Saṅkarṣaṇa and Pradyumna; puruṣaḥ — the Supreme Personality of Godhead; svayam — Himself; aniruddhaḥ — Aniruddha; iti — thus; brahman — O brāhmaṇa, Śaunaka; mūrti-vyūhaḥ — the expansion of personal forms; abhidhīyate — is designated.

Translation

Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha are the names of the direct personal expansions of the Supreme Godhead, O brāhmaṇa Śaunaka.