Skip to main content

ŚB 12.11.40

Devanagari

ऋतुर्वर्चा भरद्वाज: पर्जन्य: सेनजित्तथा ।
विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ ४० ॥

Text

ṛtur varcā bharadvājaḥ
parjanyaḥ senajit tathā
viśva airāvataś caiva
tapasyākhyaṁ nayanty amī

Synonyms

ṛtuḥ varcā bharadvājaḥ — Ṛtu, Varcā and Bharadvāja; parjanyaḥ senajit — Parjanya and Senajit; tathā — also; viśvaḥ airāvataḥ — Viśva and Airāvata; ca eva — also; tapasya-ākhyam — the month known as Tapasya (Phālguna); nayanti — rule; amī — these.

Translation

Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya.