Skip to main content

ŚB 12.11.44

Devanagari

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ ४४ ॥

Text

viṣṇur aśvataro rambhā
sūryavarcāś ca satyajit
viśvāmitro makhāpeta
ūrja-māsaṁ nayanty amī

Synonyms

viṣṇuḥ aśvataraḥ rambhā — Viṣṇu, Aśvatara and Rambhā; sūryavarcāḥ — Sūryavarcā; ca — and; satyajit — Satyajit; viśvāmitraḥ makhāpetaḥ — Viśvāmitra and Makhāpeta; ūrja-māsam — the month of Ūrja (Kārttika); nayanti — rule; amī — these.

Translation

Viṣṇu as the sun-god, Aśvatara as the Nāga, Rambhā as the Apsarā, Sūryavarcā as the Gandharva, Satyajit as the Yakṣa, Viśvāmitra as the sage and Makhāpeta as the Rākṣasa rule the month of Ūrja.

Purport

All these sun-gods and their associates are mentioned in divisions in the Kūrma Purāṇa, as follows:

dhātāryamā ca mitraś ca
varuṇaś cendra eva ca
vivasvān atha pūṣā ca
parjanyaś cāṁśur eva ca
bhagas tvaṣṭā ca viṣṇuś ca
ādityā dvādaśa smṛtāḥ
pulastyaḥ pulahaś cātrir
vasiṣṭo ’thāṅgirā bhṛguḥ
gautamo ’tha bharadvājaḥ
kaśyapaḥ kratur eva ca
jamadagniḥ kauśikaś ca
munayo brahma-vādināḥ
rathakṛc cāpy athojāś ca
grāmaṇīḥ surucis tathā
ratha-citrasvanaḥ śrotā
aruṇaḥ senajit tathā
tārkṣya ariṣṭanemiś ca
ṛtajit satyajit tathā
atha hetiḥ prahetiś ca
pauruṣeyo vadhas tathā
varyo vyāghras tathāpaś ca
vāyur vidyud divākaraḥ
brahmāpetaś ca vipendrā
yajñāpetaś ca rākṣakāḥ
vāsukiḥ kacchanīraś ca
takṣakaḥ śukra eva ca
elāpatraḥ śaṅkhapālas
tathairāvata-saṁjñitaḥ
dhanañjayo mahāpadmas
tathā karkoṭako dvijāḥ
kambalo ’śvataraś caiva
vahanty enaṁ yathā-kramam
tumburur nārado hāhā
hūhūr viśvāvasus tathā
ugraseno vasurucir
viśvavasur athāparaḥ
citrasenas tathorṇāyur
dhṛṭarāṣṭro dvijottamāḥ
sūryavarcā dvādaśaite
gandharvā gāyatāṁ varāḥ
kṛtasthaly apsaro-varyā
tathānyā puñjikasthalī
menakā sahajanyā ca
pramlocā ca dvijottamāḥ
anumlocā ghṛtācī ca
viśvācī corvaśī tathā
anyā ca pūrvacittiḥ syād
anyā caiva tilottamā
rambhā ceti dvija-śreṣṭhās
tathaivāpsarasaḥ smṛtāḥ