Skip to main content

ŚB 12.12.18

Devanagari

त्वाष्ट्रस्य जन्म निधनं पुत्रयोश्च दितेर्द्विजा: ।
दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मन: ॥ १८ ॥

Text

tvāṣṭrasya janma-nidhanaṁ
putrayoś ca diter dvijāḥ
daityeśvarasya caritaṁ
prahrādasya mahātmanaḥ

Synonyms

tvāṣṭrasya — of the son of Tvaṣṭā (Vṛtra); janma-nidhanam — the birth and death; putrayoḥ — of the two sons, Hiraṇyākṣa and Hiraṇyakaśipu; ca — and; diteḥ — of Diti; dvijāḥ — O brāhmaṇas; daitya-īśvarasya — of the greatest of the Daityas; caritam — the history; prahrādasya — of Prahlāda; mahā-ātmanaḥ — the great soul.

Translation

O brāhmaṇas, also recounted are the births and deaths of Vṛtrāsura and of Diti’s sons Hiraṇyākṣa and Hiraṇyakaśipu, as well as the history of the greatest of Diti’s descendants, the exalted soul Prahlāda.