Skip to main content

ŚB 12.13.22

Devanagari

भवे भवे यथा भक्ति: पादयोस्तव जायते ।
तथा कुरुष्व देवेश नाथस्त्वं नो यत: प्रभो ॥ २२ ॥

Text

bhave bhave yathā bhaktiḥ
pādayos tava jāyate
tathā kuruṣva deveśa
nāthas tvaṁ no yataḥ prabho

Synonyms

bhave bhave — in life after life; yathā — so that; bhaktiḥ — devotional service; pādayoḥ — at the lotus feet; tava — of You; jāyate — arises; tathā — so; kuruṣva — please do; deva-īśa — O Lord of lords; nāthaḥ — the master; tvam — You; naḥ — our; yataḥ — because; prabho — O Lord.

Translation

O Lord of lords, O master, please grant us pure devotional service at Your lotus feet, life after life.