Skip to main content

ŚB 12.6.79

Devanagari

लौगाक्षिर्माङ्गलि: कुल्य: कुशीद: कुक्षिरेव च ।
पौष्यञ्जिशिष्या जगृहु: संहितास्ते शतं शतम् ॥ ७९ ॥

Text

laugākṣir māṅgaliḥ kulyaḥ
kuśīdaḥ kukṣir eva ca
pauṣyañji-śiṣyā jagṛhuḥ
saṁhitās te śataṁ śatam

Synonyms

laugākṣiḥ māṅgaliḥ kulyaḥ — Laugākṣi, Māṅgali and Kulya; kuśīdaḥ kukṣiḥ — Kuśīda and Kukṣi; eva — indeed; ca — also; pauṣyañji-śiṣyāḥ — disciples of Pauṣyañji; jagṛhuḥ — they took; saṁhitāḥ — collections; te — they; śatam śatam — each one hundred.

Translation

Five other disciples of Pauṣyañji, namely Laugākṣi, Māṅgali, Kulya, Kuśīda and Kukṣi, each received one hundred saṁhitās.