Skip to main content

ŚB 12.7.7

Devanagari

कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रण: ।
अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिता: ॥ ७ ॥

Text

kaśyapo ’haṁ ca sāvarṇī
rāma-śiṣyo ’kṛtavraṇaḥ
adhīmahi vyāsa-śiṣyāc
catvāro mūla-saṁhitāḥ

Synonyms

kaśyapaḥ — Kaśyapa; aham — I; ca — and; sāvarṇiḥ — Sāvarṇi; rāma-śiṣyaḥ — a disciple of Rāma; akṛtavraṇaḥ — namely Akṛtavraṇa; adhīmahi — we have assimilated; vyāsa-śiṣyāt — from the disciple of Vyāsa (Romaharṣaṇa); catvāraḥ — four; mūla-saṁhitāḥ — basic collections.

Translation

Romaharṣaṇa, a disciple of Vedavyāsa, divided the Purāṇas into four basic compilations. The sage Kaśyapa and I, along with Sāvarṇi and Akṛtavraṇa, a disciple of Rāma, learned these four divisions.