Skip to main content

ŚB 12.9.10

Devanagari

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुने: ।
उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥

Text

tasyaikadā bhṛgu-śreṣṭha
puṣpabhadrā-taṭe muneḥ
upāsīnasya sandhyāyāṁ
brahman vāyur abhūn mahān

Synonyms

tasya — while he; ekadā — one day; bhṛgu-śreṣṭha — O best of the descendants of Bhṛgu; puṣpabhadrā-taṭe — on the bank of the river Puṣpabhadrā; muneḥ — the sage; upāsīnasya — was performing worship; sandhyāyām — at the juncture of the day; brahman — O brāhmaṇa; vāyuḥ — a wind; abhūt — arose; mahān — great.

Translation

O brāhmaṇa Śaunaka, best of the Bhṛgus, one day while Mārkaṇḍeya was performing his evening worship on the bank of the Puṣpabhadrā, a great wind suddenly arose.