Skip to main content

ŚB 3.12.12

Devanagari

मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वज: ।
उग्ररेता भव: कालो वामदेवो धृतव्रत: ॥ १२ ॥

Text

manyur manur mahinaso
mahāñ chiva ṛtadhvajaḥ
ugraretā bhavaḥ kālo
vāmadevo dhṛtavrataḥ

Translation

Lord Brahmā said: My dear boy Rudra, you have eleven other names: Manyu, Manu, Mahinasa, Mahān, Śiva, Ṛtadhvaja, Ugraretā, Bhava, Kāla, Vāmadeva and Dhṛtavrata.