Skip to main content

ŚB 3.13.2

Devanagari

विदुर उवाच
स वै स्वायम्भुव: सम्राट् प्रिय: पुत्र: स्वयम्भुव: ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २ ॥

Text

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

Synonyms

viduraḥ uvāca — Vidura said; saḥ — he; vai — easily; svāyambhuvaḥ — Svāyambhuva Manu; samrāṭ — the king of all kings; priyaḥ — dear; putraḥ — son; svayambhuvaḥ — of Brahmā; pratilabhya — after obtaining; priyām — most loving; patnīm — wife; kim — what; cakāra — did; tataḥ — thereafter; mune — O great sage.

Translation

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?