Skip to main content

ŚB 3.24.25

Devanagari

ततस्त ऋषय: क्षत्त कृतदारा निमन्‍त्र्‍य तम् ।
प्रातिष्ठन्नन्दिमापन्ना: स्वं स्वमाश्रममण्डलम् ॥ २५ ॥

Text

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

Synonyms

tataḥ — then; te — they; ṛṣayaḥ — the sages; kṣattaḥ — O Vidura; kṛta-dārāḥ — thus married; nimantrya — taking leave of; tam — Kardama; prātiṣṭhan — they departed; nandim — joy; āpannāḥ — obtained; svam svam — each to his own; āśrama-maṇḍalam — hermitage.

Translation

Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura.