Skip to main content

ŚB 4.1.34

Devanagari

श्रद्धा त्वङ्गिरस: पत्नी चतस्रोऽसूत कन्यका: ।
सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥

Text

śraddhā tv aṅgirasaḥ patnī
catasro ’sūta kanyakāḥ
sinīvālī kuhū rākā
caturthy anumatis tathā

Synonyms

śraddhā — Śraddhā; tu — but; aṅgirasaḥ — of Aṅgirā Ṛṣi; patnī — wife; catasraḥ — four; asūta — gave birth; kanyakāḥ — daughters; sinīvālī — Sinīvālī; kuhūḥ — Kuhū; rākā — Rākā; caturthī — the fourth one; anumatiḥ — Anumati; tathā — also.

Translation

Aṅgirā’s wife, Śraddhā, gave birth to four daughters, named Sinīvālī, Kuhū, Rākā and Anumati.