Skip to main content

ŚB 4.1.37

Devanagari

तस्य यक्षपतिर्देव: कुबेरस्त्विडविडासुत: ।
रावण: कुम्भकर्णश्च तथान्यस्यां विभीषण: ॥ ३७ ॥

Text

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

Synonyms

tasya — his; yakṣa-patiḥ — the king of the Yakṣas; devaḥ — demigod; kuberaḥ — Kuvera; tu — and; iḍaviḍā — of Iḍaviḍā; sutaḥ — son; rāvaṇaḥ — Rāvaṇa; kumbhakarṇaḥ — Kumbhakarṇa; ca — also; tathā — so; anyasyām — in the other; vibhīṣaṇaḥ — Vibhīṣaṇa.

Translation

Viśravā had two wives. The first wife was Iḍaviḍā, from whom Kuvera, the master of all Yakṣas, was born, and the next wife was named Keśinī, from whom three sons were born — Rāvaṇa, Kumbhakarṇa and Vibhīṣaṇa.