Skip to main content

ŚB 4.13.13

Devanagari

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतु: ।
प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुता: ॥ १३ ॥

Text

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ

Synonyms

puṣpārṇasya — of Puṣpārṇa; prabhā — Prabhā; bhāryā — wife; doṣā — Doṣā; ca — also; dve — two; babhūvatuḥ — were; prātaḥ — Prātar; madhyandinam — Madhyandinam; sāyam — Sāyam; iti — thus; hi — certainly; āsan — were; prabhā-sutāḥ — sons of Prabhā.

Translation

Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam.