Skip to main content

ŚB 4.7.1

Devanagari

मैत्रेय उवाच
इत्यजेनानुनीतेन भवेन परितुष्यता ।
अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥

Text

maitreya uvāca
ity ajenānunītena
bhavena parituṣyatā
abhyadhāyi mahā-bāho
prahasya śrūyatām iti

Synonyms

maitreyaḥ — Maitreya; uvāca — said; iti — thus; ajena — by Lord Brahmā; anunītena — pacified; bhavena — by Lord Śiva; parituṣyatā — fully satisfied; abhyadhāyi — said; mahā-bāho — O Vidura; prahasya — smiling; śrūyatām — listen; iti — thus.

Translation

The sage Maitreya said: O mighty-armed Vidura, Lord Śiva, being thus pacified by the words of Lord Brahmā, spoke as follows in answer to Lord Brahmā’s request.