Skip to main content

ŚB 5.20.10

Devanagari

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाता: स्वरस: शतश‍ृङ्गो वामदेव: कुन्दो मुकुन्द: पुष्पवर्ष: सहस्रश्रुतिरिति । अनुमति: सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ १० ॥

Text

teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti; anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi.

Synonyms

teṣu — in those tracts of land; varṣa-adrayaḥ — mountains; nadyaḥ ca — as well as rivers; sapta eva — seven in number; abhijñātāḥ — understood; svarasaḥ — Svarasa; śata-śṛṅgaḥ — Śataśṛṅga; vāma-devaḥ — Vāmadeva; kundaḥ — Kunda; mukundaḥ — Mukunda; puṣpa-varṣaḥ — Puṣpa-varṣa; sahasra-śrutiḥ — Sahasra-śruti; iti — thus; anumatiḥ — Anumati; sinīvālī — Sinīvālī; sarasvatī — Sarasvatī; kuhū — Kuhū; rajanī — Rajanī; nandā — Nandā; rākā — Rākā; iti — thus.

Translation

In those tracts of land there are seven mountains — Svarasa, Śataśṛṅga, Vāmadeva, Kunda, Mukunda, Puṣpa-varṣa and Sahasra-śruti. There are also seven rivers — Anumati, Sinīvālī, Sarasvatī, Kuhū, Rajanī, Nandā and Rākā. They are still existing.