Skip to main content

ŚB 5.4.10

Devanagari

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलय: केतुर्भद्रसेन इन्द्रस्पृग्विदर्भ: कीकट इति नव नवति प्रधाना: ॥ १० ॥

Text

tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.

Synonyms

tam — him; anu — following; kuśāvarta — Kuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥ — Brahmāvarta; malayaḥ — Malaya; ketuḥ — Ketu; bhadra-senaḥ — Bhadrasena; indra-spṛk — Indraspṛk; vidarbhaḥ — Vidarbha; kīkaṭaḥ — Kīkaṭa; iti — thus; nava — nine; navati — ninety; pradhānāḥ — older than.

Translation

Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa.