Skip to main content

ŚB 5.7.2

Devanagari

तस्यामु ह वा आत्मजान् कार्त्स्‍न्येनानुरूपानात्मन: पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति ॥ २ ॥

Text

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

Synonyms

tasyām — in her womb; u ha — indeed; ātma-jān — sons; kārtsnyena — entirely; anurūpān — exactly like; ātmanaḥ — himself; pañca — five; janayām āsa — begot; bhūta-ādiḥ iva — like the false ego; bhūta-sūkṣmāṇi — the five subtle objects of sense perception; su-matim — Sumatim; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — thus.

Translation

Just as the false ego creates the subtle sense objects, Mahārāja Bharata created five sons in the womb of Pañcajanī, his wife. These sons were named Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa and Dhūmraketu.