Skip to main content

ŚB 6.4.51

Devanagari

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापते: ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१ ॥

Text

eṣā pañcajanasyāṅga
duhitā vai prajāpateḥ
asiknī nāma patnītve
prajeśa pratigṛhyatām

Synonyms

eṣā — this; pañcajanasya — of Pañcajana; aṅga — O My dear son; duhitā — the daughter; vai — indeed; prajāpateḥ — another prajāpati; asiknī nāma — of the name Asiknī; patnītve — as your wife; prajeśa — O prajāpati; pratigṛhyatām — let her be accepted.

Translation

O My dear son Dakṣa, Prajāpati Pañcajana has a daughter named Asiknī, whom I offer to you so that you may accept her as your wife.