Skip to main content

ŚB 6.6.13

Devanagari

अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: ।
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥

Text

arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ

Synonyms

arkasya — of Arka; vāsanā — Vāsanā; bhāryā — the wife; putrāḥ — the sons; tarṣa-ādayaḥ — named Tarṣa and so on; smṛtāḥ — celebrated; agneḥ — of Agni; bhāryā — wife; vasoḥ — the Vasu; dhārā — Dhārā; putrāḥ — the sons; draviṇaka-ādayaḥ — known as Draviṇaka and so on.

Translation

From the womb of Vāsanā, the wife of Arka, came many sons, headed by Tarṣa. Dhārā, the wife of the Vasu named Agni, gave birth to many sons, headed by Draviṇaka.