Skip to main content

ŚB 6.6.15

Devanagari

वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: ।
ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥

Text

vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ

Synonyms

vāstoḥ — of Vāstu; āṅgirasī — of his wife named Āṅgirasī; putraḥ — the son; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — the husband of Ākṛtī; tataḥ — from them; manuḥ cākṣuṣaḥ — the Manu named Cākṣuṣa; abhūt — was born; viśve — the Viśvadevas; sādhyāḥ — the Sādhyas; manoḥ — of Manu; sutāḥ — the sons.

Translation

From Āṅgirasī, the wife of the Vasu named Vāstu, was born the great architect Viśvakarmā. Viśvakarmā became the husband of Ākṛtī, from whom the Manu named Cākṣuṣa was born. The sons of Manu were known as the Viśvadevas and Sādhyas.