Skip to main content

ŚB 6.6.8

Devanagari

मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥

Text

marutvāṁś ca jayantaś ca
marutvatyā babhūvatuḥ
jayanto vāsudevāṁśa
upendra iti yaṁ viduḥ

Synonyms

marutvān — Marutvān; ca — also; jayantaḥ — Jayanta; ca — and; marutvatyāḥ — from Marutvatī; babhūvatuḥ — took birth; jayantaḥ — Jayanta; vāsudeva-aṁśaḥ — an expansion of Vāsudeva; upendraḥ — Upendra; iti — thus; yam — whom; viduḥ — they know.

Translation

The two sons who took birth from the womb of Marutvatī were Marutvān and Jayanta. Jayanta, who is an expansion of Lord Vāsudeva, is known as Upendra.