Skip to main content

ŚB 8.12.17

Devanagari

श्रीशुक उवाच
इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत । सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥ १७ ॥

Text

śrī-śuka uvāca
iti bruvāṇo bhagavāṁs
tatraivāntaradhīyata
sarvataś cārayaṁś cakṣur
bhava āste sahomayā

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; bruvāṇaḥ — while speaking; bhagavān — Lord Viṣṇu, the Supreme Personality of Godhead; tatra — there; eva — immediately; antaradhīyata — disappeared from the vision of Lord Śiva and his associates; sarvataḥ — everywhere; cārayan — moving; cakṣuḥ — the eyes; bhavaḥ — Lord Śiva; āste — remained; saha-umayā — with his wife, Umā.

Translation

Śukadeva Gosvāmī continued: After speaking in this way, the Supreme Personality of Godhead, Viṣṇu, immediately disappeared, and Lord Śiva remained there with Umā, looking for Him all around with moving eyes.