Skip to main content

ŚB 8.13.25

Devanagari

विहङ्गमा: कामगमा निर्वाणरुचय: सुरा: ।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादय: ॥ २५ ॥

Text

vihaṅgamāḥ kāmagamā
nirvāṇarucayaḥ surāḥ
indraś ca vaidhṛtas teṣām
ṛṣayaś cāruṇādayaḥ

Synonyms

vihaṅgamāḥ — the Vihaṅgamas; kāmagamāḥ — the Kāmagamas; nirvāṇarucayaḥ — the Nirvāṇarucis; surāḥ — the demigods; indraḥ — the king of heaven, Indra; ca — also; vaidhṛtaḥ — Vaidhṛta; teṣām — of them; ṛṣayaḥ — the seven sages; ca — also; aruṇa-ādayaḥ — headed by Aruṇa.

Translation

The Vihaṅgamas, Kāmagamas, Nirvāṇarucis and others will be the demigods. The king of the demigods, Indra, will be Vaidhṛta, and the seven sages will be headed by Aruṇa.