Skip to main content

ŚB 8.13.4

Devanagari

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा: ।
अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दर: ॥ ४ ॥

Text

ādityā vasavo rudrā
viśvedevā marud-gaṇāḥ
aśvināv ṛbhavo rājann
indras teṣāṁ purandaraḥ

Synonyms

ādityāḥ — the Ādityas; vasavaḥ — the Vasus; rudrāḥ — the Rudras; viśvedevāḥ — the Viśvedevas; marut-gaṇāḥ — and the Maruts; aśvinau — the two Aśvinī brothers; ṛbhavaḥ — the Ṛbhus; rājan — O King; indraḥ — the king of heaven; teṣām — of them; purandaraḥ — Purandara.

Translation

In this manvantara, O King, the Ādityas, the Vasus, the Rudras, the Viśvedevas, the Maruts, the two Aśvinī-kumāra brothers and the Ṛbhus are the demigods. Their head king [Indra] is Purandara.