Skip to main content

ŚB 8.15.29

Devanagari

ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन ।
भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् ।
विजेष्यति न कोऽप्येनं ब्रह्मतेज:समेधितम् ।
नास्य शक्त: पुर: स्थातुं कृतान्तस्य यथा जना: ॥ २९ ॥

Text

ojasvinaṁ baliṁ jetuṁ
na samartho ’sti kaścana
bhavad-vidho bhavān vāpi
varjayitveśvaraṁ harim
vijeṣyati na ko ’py enaṁ
brahma-tejaḥ-samedhitam
nāsya śaktaḥ puraḥ sthātuṁ
kṛtāntasya yathā janāḥ

Synonyms

ojasvinam — so powerful; balim — Bali Mahārāja; jetum — to conquer; na — not; samarthaḥ — able; asti — is; kaścana — anyone; bhavat-vidhaḥ — like you; bhavān — you yourself; api — either; varjayitvā — excepting; īśvaram — the supreme controller; harim — the Supreme Personality of Godhead; vijeṣyati — will conquer; na — not; kaḥ api — anyone; enam — him (Bali Mahārāja); brahma-tejaḥ-samedhitam — now empowered with brahma-tejas, extraordinary spiritual power; na — not; asya — of him; śaktaḥ — is able; puraḥ — in front; sthātum — to stay; kṛta-antasya — of Yamarāja; yathā — as; janāḥ — people.

Translation

Neither you nor your men can conquer the most powerful Bali. Indeed, no one but the Supreme Personality of Godhead can conquer him, for he is now equipped with the supreme spiritual power [brahma-tejas]. As no one can stand before Yamarāja, no one can now stand before Bali Mahārāja.