Skip to main content

ŚB 8.5.2

Devanagari

पञ्चमो रैवतो नाम मनुस्तामससोदर: ।
बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वका: ॥ २ ॥

Text

pañcamo raivato nāma
manus tāmasa-sodaraḥ
bali-vindhyādayas tasya
sutā hārjuna-pūrvakāḥ

Synonyms

pañcamaḥ — the fifth; raivataḥ — Raivata; nāma — by the name; manuḥ — Manu; tāmasa-sodaraḥ — the brother of Tāmasa Manu; bali — Bali; vindhya — Vindhya; ādayaḥ — and so on; tasya — his; sutāḥ — sons; ha — certainly; arjuna — Arjuna; pūrvakāḥ — heading all the sons.

Translation

The brother of Tāmasa Manu was the fifth Manu, named Raivata. His sons were headed by Arjuna, Bali and Vindhya.