Skip to main content

ŚB 9.1.37

Devanagari

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडित: ।
सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ ३७ ॥

Text

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

Synonyms

saḥ — he, Vasiṣṭha; tasya — of Sudyumna; tām — that; daśām — condition; dṛṣṭvā — seeing; kṛpayā — out of mercy; bhṛśa-pīḍitaḥ — being very much aggrieved; sudyumnasya — of Sudyumna; āśayan — desiring; puṁstvam — the maleness; upādhāvata — began to worship; śaṅkaram — Lord Śiva.

Translation

Upon seeing Sudyumna’s deplorable condition, Vasiṣṭha was very much aggrieved. Desiring for Sudyumna to regain his maleness, Vasiṣṭha again began to worship Lord Śaṅkara [Śiva].