Skip to main content

ŚB 9.12.3-4

Devanagari

सगणस्तत्सुतस्तस्माद् विधृतिश्चाभवत् सुत: ।
ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिने: ॥ ३ ॥
शिष्य: कौशल्य आध्यात्मं याज्ञवल्‍क्योऽध्यगाद् यत: ।
योगं महोदयम् ऋषिर्हृदयग्रन्थिभेदकम् ॥ ४ ॥

Text

sagaṇas tat-sutas tasmād
vidhṛtiś cābhavat sutaḥ
tato hiraṇyanābho ’bhūd
yogācāryas tu jaimineḥ
śiṣyaḥ kauśalya ādhyātmaṁ
yājñavalkyo ’dhyagād yataḥ
yogaṁ mahodayam ṛṣir
hṛdaya-granthi-bhedakam

Synonyms

sagaṇaḥ — Sagaṇa; tat — this (Vajranābha’s); sutaḥ — son; tasmāt — from him; vidhṛtiḥ — Vidhṛti; ca — also; abhavat — was born; sutaḥ — his son; tataḥ — from him; hiraṇyanābhaḥ — Hiraṇyanābha; abhūt — became; yoga-ācāryaḥ — the propounder of the philosophy of yoga; tu — but; jaimineḥ — because of accepting Jaimini as his spiritual master; śiṣyaḥ — disciple; kauśalyaḥ — Kauśalya; ādhyātmam — spiritual; yājñavalkyaḥ — Yājñavalkya; adhyagāt — studied; yataḥ — from him (Hiraṇyanābha); yogam — the mystic performances; mahā-udayam — highly elevated; ṛṣiḥ — Yājñavalkya Ṛṣi; hṛdaya-granthi-bhedakam — mystic yoga, which can loosen the knots of material attachment in the heart.

Translation

The son of Vajranābha was Sagaṇa, and his son was Vidhṛti. The son of Vidhṛti was Hiraṇyanābha, who became a disciple of Jaimini and became a great ācārya of mystic yoga. It is from Hiraṇyanābha that the great saint Yājñavalkya learned the highly elevated system of mystic yoga known as ādhyātma-yoga, which can loosen the knots of material attachment in the heart.