Skip to main content

ŚB 9.12.7

Devanagari

तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षण: ।
महस्वांस्तत्सुतस्तस्माद् विश्वबाहुरजायत ॥ ७ ॥

Text

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

Synonyms

tasmāt — from Maru; prasuśrutaḥ — Prasuśruta, his son; tasya — of Prasuśruta; sandhiḥ — a son named Sandhi; tasya — his (Sandhi’s); api — also; amarṣaṇaḥ — a son named Amarṣaṇa; mahasvān — the son of Amarṣaṇa; tat — his; sutaḥ — son; tasmāt — from him (Mahasvān); viśvabāhuḥ — Viśvabāhu; ajāyata — took birth.

Translation

From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth.