Skip to main content

ŚB 9.13.23

Devanagari

अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वक: ।
ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिप: ॥ २३ ॥

Text

ariṣṭanemis tasyāpi
śrutāyus tat supārśvakaḥ
tataś citraratho yasya
kṣemādhir mithilādhipaḥ

Synonyms

ariṣṭanemiḥ — Ariṣṭanemi; tasya api — of Purujit also; śrutāyuḥ — a son named Śrutāyu; tat — and from him; supārśvakaḥ — Supārśvaka; tataḥ — from Supārśvaka; citrarathaḥ — Citraratha; yasya — of whom (Citraratha); kṣemādhiḥ — Kṣemādhi; mithilā-adhipaḥ — became the king of Mithilā.

Translation

The son of Purujit was Ariṣṭanemi, and his son was Śrutāyu. Śrutāyu begot a son named Supārśvaka, and Supārśvaka begot Citraratha. The son of Citraratha was Kṣemādhi, who became the king of Mithilā.