Skip to main content

ŚB 9.13.26

Devanagari

शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्तत: ।
बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥

Text

śunakas tat-suto jajñe
vītahavyo dhṛtis tataḥ
bahulāśvo dhṛtes tasya
kṛtir asya mahāvaśī

Synonyms

śunakaḥ — Śunaka; tat-sutaḥ — the son of Ṛta; jajñe — was born; vītahavyaḥ — Vītahavya; dhṛtiḥ — Dhṛti; tataḥ — the son of Vītahavya; bahulāśvaḥ — Bahulāśva; dhṛteḥ — from Dhṛti; tasya — his son; kṛtiḥ — Kṛti; asya — of Kṛti; mahāvaśī — there was a son named Mahāvaśī.

Translation

The son of Ṛta was Śunaka, the son of Śunaka was Vītahavya, the son of Vītahavya was Dhṛti, and the son of Dhṛti was Bahulāśva. The son of Bahulāśva was Kṛti, and his son was Mahāvaśī.