Skip to main content

ŚB 9.15.2-3

Devanagari

श्रुतायोर्वसुमान् पुत्र: सत्यायोश्च श्रुतञ्जय: ।
रयस्य सुत एकश्च जयस्य तनयोऽमित: ॥ २ ॥
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्तत: ।
तस्य जह्नु: सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् ॥ ३ ॥

Text

śrutāyor vasumān putraḥ
satyāyoś ca śrutañjayaḥ
rayasya suta ekaś ca
jayasya tanayo ’mitaḥ
bhīmas tu vijayasyātha
kāñcano hotrakas tataḥ
tasya jahnuḥ suto gaṅgāṁ
gaṇḍūṣī-kṛtya yo ’pibat

Synonyms

śrutāyoḥ — of Śrutāyu; vasumān — Vasumān; putraḥ — a son; satyāyoḥ — of Satyāyu; ca — also; śrutañjayaḥ — a son named Śrutañjaya; rayasya — of Raya; sutaḥ — a son; ekaḥ — by the name Eka; ca — and; jayasya — of Jaya; tanayaḥ — the son; amitaḥ — by the name Amita; bhīmaḥ — by the name Bhīma; tu — indeed; vijayasya — of Vijaya; atha — thereafter; kāñcanaḥ — Kāñcana, the son of Bhīma; hotrakaḥ — Hotraka, the son of Kāñcana; tataḥ — then; tasya — of Hotraka; jahnuḥ — by the name Jahnu; sutaḥ — a son; gaṅgām — all the water of the Ganges; gaṇḍūṣī-kṛtya — by one sip; yaḥ — he who (Jahnu); apibat — drank.

Translation

The son of Śrutāyu was Vasumān; the son of Satyāyu, Śrutañjaya; the son of Raya, Eka; the son of Jaya, Amita; and the son of Vijaya, Bhīma. The son of Bhīma was Kāñcana; the son of Kāñcana was Hotraka; and the son of Hotraka was Jahnu, who drank all the water of the Ganges in one sip.