Skip to main content

ŚB 9.15.4

Devanagari

जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजोऽजक: ।
तत: कुश: कुशस्यापि कुशाम्बुस्तनयो वसु: ।
कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुज: ॥ ४ ॥

Text

jahnos tu purus tasyātha
balākaś cātmajo ’jakaḥ
tataḥ kuśaḥ kuśasyāpi
kuśāmbus tanayo vasuḥ
kuśanābhaś ca catvāro
gādhir āsīt kuśāmbujaḥ

Synonyms

jahnoḥ — of Jahnu; tu — indeed; puruḥ — a son named Puru; tasya — of Puru; atha — thereafter; balākaḥ — a son named Balāka; ca — and; ātmajaḥ — Balāka’s son; ajakaḥ — of the name Ajaka; tataḥ — thereafter; kuśaḥ — Kuśa; kuśasya — of Kuśa; api — then; kuśāmbuḥ — Kuśāmbu; tanayaḥ — Tanaya; vasuḥ — Vasu; kuśanābhaḥ — Kuśanābha; ca — and; catvāraḥ — four (sons); gādhiḥ — Gādhi; āsīt — there was; kuśāmbujaḥ — the son of Kuśāmbu.

Translation

The son of Jahnu was Puru, the son of Puru was Balāka, the son of Balāka was Ajaka, and the son of Ajaka was Kuśa. Kuśa had four sons, named Kuśāmbu, Tanaya, Vasu and Kuśanābha. The son of Kuśāmbu was Gādhi.