Skip to main content

ŚB 9.2.19

Devanagari

चित्रसेनो नरिष्यन्ताद‍ृक्षस्तस्य सुतोऽभवत् ।
तस्य मीढ्‍वांस्तत: पूर्ण इन्द्रसेनस्तु तत्सुत: ॥ १९ ॥

Text

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

Synonyms

citrasenaḥ — one named Citrasena; nariṣyantāt — from Nariṣyanta, another son of Manu; ṛkṣaḥ — Ṛkṣa; tasya — of Citrasena; sutaḥ — the son; abhavat — became; tasya — of him (Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — from him (Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — but; tat-sutaḥ — the son of him (Pūrṇa).

Translation

From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.