Skip to main content

ŚB 9.2.25

Devanagari

विविंशते: सुतो रम्भ: खनीनेत्रोऽस्य धार्मिक: ।
करन्धमो महाराज तस्यासीदात्मजो नृप ॥ २५ ॥

Text

viviṁśateḥ suto rambhaḥ
khanīnetro ’sya dhārmikaḥ
karandhamo mahārāja
tasyāsīd ātmajo nṛpa

Synonyms

viviṁśateḥ — from Viviṁśati; sutaḥ — the son; rambhaḥ — named Rambha; khanīnetraḥ — named Khanīnetra; asya — of Rambha; dhārmikaḥ — very religious; karandhamaḥ — named Karandhama; mahārāja — O King; tasya — of him (Khanīnetra); āsīt — was; ātmajaḥ — the son; nṛpa — O King.

Translation

The son of Viviṁśati was Rambha, whose son was the great and religious King Khanīnetra. O King, the son of Khanīnetra was King Karandhama.