Skip to main content

ŚB 9.2.26

Devanagari

तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।
संवर्तोऽयाजयद् यं वै महायोग्यङ्गिर:सुत: ॥ २६ ॥

Text

tasyāvīkṣit suto yasya
maruttaś cakravarty abhūt
saṁvarto ’yājayad yaṁ vai
mahā-yogy aṅgiraḥ-sutaḥ

Synonyms

tasya — of him (Karandhama); avīkṣit — named Avīkṣit; sutaḥ — the son; yasya — of whom (Avīkṣit); maruttaḥ — (the son) named Marutta; cakravartī — the emperor; abhūt — became; saṁvartaḥ — Saṁvarta; ayājayat — engaged in performing sacrifice; yam — unto whom (Marutta); vai — indeed; mahā-yogī — the great mystic; aṅgiraḥ-sutaḥ — the son of Aṅgirā.

Translation

From Karandhama came a son named Avīkṣit, and from Avīkṣit a son named Marutta, who was the emperor. The great mystic Saṁvarta, the son of Aṅgirā, engaged Marutta in performing a sacrifice [yajña].