Skip to main content

ŚB 9.20.2

Devanagari

जनमेजयो ह्यभूत् पूरो: प्रचिन्वांस्तत्सुतस्तत: ।
प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥

Text

janamejayo hy abhūt pūroḥ
pracinvāṁs tat-sutas tataḥ
pravīro ’tha manusyur vai
tasmāc cārupado ’bhavat

Synonyms

janamejayaḥ — King Janamejaya; hi — indeed; abhūt — appeared; pūroḥ — from Pūru; pracinvān — Pracinvān; tat — his (Janamejaya’s); sutaḥ — son; tataḥ — from him (Pracinvān); pravīraḥ — Pravīra; atha — thereafter; manusyuḥ — Pravīra’s son Manusyu; vai — indeed; tasmāt — from him (Manusyu); cārupadaḥ — King Cārupada; abhavat — appeared.

Translation

King Janamejaya was born of this dynasty of Pūru. Janamejaya’s son was Pracinvān, and his son was Pravīra. Thereafter, Pravīra’s son was Manusyu, and from Manusyu came the son named Cārupada.