Skip to main content

ŚB 9.20.4-5

Devanagari

ऋतेयुस्तस्य कक्षेयु: स्थण्डिलेयु: कृतेयुक: ।
जलेयु: सन्नतेयुश्च धर्मसत्यव्रतेयव: ॥ ४ ॥
दशैतेऽप्सरस: पुत्रा वनेयुश्चावम: स्मृत: ।
घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मन: ॥ ५ ॥

Text

ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
daśaite ’psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ

Synonyms

ṛteyuḥ — Ṛteyu; tasya — of him (Raudrāśva); kakṣeyuḥ — Kakṣeyu; sthaṇḍileyuḥ — Sthaṇḍileyu; kṛteyukaḥ — Kṛteyuka; jaleyuḥ — Jaleyu; sannateyuḥ — Sannateyu; ca — also; dharma — Dharmeyu; satya — Satyeyu; vrateyavaḥ — and Vrateyu; daśa — ten; ete — all of them; apsarasaḥ — born of an Apsarā; putrāḥ — sons; vaneyuḥ — the son named Vaneyu; ca — and; avamaḥ — the youngest; smṛtaḥ — known; ghṛtācyām — Ghṛtācī; indriyāṇi iva — exactly like the ten senses; mukhyasya — of the living force; jagat-ātmanaḥ — the living force of the entire universe.

Translation

Raudrāśva had ten sons, named Ṛteyu, Kakṣeyu, Sthaṇḍileyu, Kṛteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu and Vaneyu. Of these ten sons, Vaneyu was the youngest. As the ten senses, which are products of the universal life, act under the control of life, these ten sons of Raudrāśva acted under Raudrāśva’s full control. All of them were born of the Apsarā named Ghṛtācī.