Skip to main content

ŚB 9.21.22

Devanagari

अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनु: ।
बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथ: ॥ २२ ॥

Text

ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ

Synonyms

ajamīḍhāt — from Ajamīḍha; bṛhadiṣuḥ — a son named Bṛhadiṣu; tasya — his; putraḥ — son; bṛhaddhanuḥ — Bṛhaddhanu; bṛhatkāyaḥ — Bṛhatkāya; tataḥ — thereafter; tasya — his; putraḥ — son; āsīt — was; jayadrathaḥ — Jayadratha.

Translation

From Ajamīḍha came a son named Bṛhadiṣu, from Bṛhadiṣu came a son named Bṛhaddhanu, from Bṛhaddhanu a son named Bṛhatkāya, and from Bṛhatkāya a son named Jayadratha.